Sanskrit tools

Sanskrit declension


Declension of ष्ठेव्य ṣṭhevya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ष्ठेव्यः ṣṭhevyaḥ
ष्ठेव्यौ ṣṭhevyau
ष्ठेव्याः ṣṭhevyāḥ
Vocative ष्ठेव्य ṣṭhevya
ष्ठेव्यौ ṣṭhevyau
ष्ठेव्याः ṣṭhevyāḥ
Accusative ष्ठेव्यम् ṣṭhevyam
ष्ठेव्यौ ṣṭhevyau
ष्ठेव्यान् ṣṭhevyān
Instrumental ष्ठेव्येन ṣṭhevyena
ष्ठेव्याभ्याम् ṣṭhevyābhyām
ष्ठेव्यैः ṣṭhevyaiḥ
Dative ष्ठेव्याय ṣṭhevyāya
ष्ठेव्याभ्याम् ṣṭhevyābhyām
ष्ठेव्येभ्यः ṣṭhevyebhyaḥ
Ablative ष्ठेव्यात् ṣṭhevyāt
ष्ठेव्याभ्याम् ṣṭhevyābhyām
ष्ठेव्येभ्यः ṣṭhevyebhyaḥ
Genitive ष्ठेव्यस्य ṣṭhevyasya
ष्ठेव्ययोः ṣṭhevyayoḥ
ष्ठेव्यानाम् ṣṭhevyānām
Locative ष्ठेव्ये ṣṭhevye
ष्ठेव्ययोः ṣṭhevyayoḥ
ष्ठेव्येषु ṣṭhevyeṣu