Sanskrit tools

Sanskrit declension


Declension of ष्ठ्यूता ṣṭhyūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ष्ठ्यूता ṣṭhyūtā
ष्ठ्यूते ṣṭhyūte
ष्ठ्यूताः ṣṭhyūtāḥ
Vocative ष्ठ्यूते ṣṭhyūte
ष्ठ्यूते ṣṭhyūte
ष्ठ्यूताः ṣṭhyūtāḥ
Accusative ष्ठ्यूताम् ṣṭhyūtām
ष्ठ्यूते ṣṭhyūte
ष्ठ्यूताः ṣṭhyūtāḥ
Instrumental ष्ठ्यूतया ṣṭhyūtayā
ष्ठ्यूताभ्याम् ṣṭhyūtābhyām
ष्ठ्यूताभिः ṣṭhyūtābhiḥ
Dative ष्ठ्यूतायै ṣṭhyūtāyai
ष्ठ्यूताभ्याम् ṣṭhyūtābhyām
ष्ठ्यूताभ्यः ṣṭhyūtābhyaḥ
Ablative ष्ठ्यूतायाः ṣṭhyūtāyāḥ
ष्ठ्यूताभ्याम् ṣṭhyūtābhyām
ष्ठ्यूताभ्यः ṣṭhyūtābhyaḥ
Genitive ष्ठ्यूतायाः ṣṭhyūtāyāḥ
ष्ठ्यूतयोः ṣṭhyūtayoḥ
ष्ठ्यूतानाम् ṣṭhyūtānām
Locative ष्ठ्यूतायाम् ṣṭhyūtāyām
ष्ठ्यूतयोः ṣṭhyūtayoḥ
ष्ठ्यूतासु ṣṭhyūtāsu