| Singular | Dual | Plural |
| Nominative |
ष्ठ्यूता
ṣṭhyūtā
|
ष्ठ्यूते
ṣṭhyūte
|
ष्ठ्यूताः
ṣṭhyūtāḥ
|
| Vocative |
ष्ठ्यूते
ṣṭhyūte
|
ष्ठ्यूते
ṣṭhyūte
|
ष्ठ्यूताः
ṣṭhyūtāḥ
|
| Accusative |
ष्ठ्यूताम्
ṣṭhyūtām
|
ष्ठ्यूते
ṣṭhyūte
|
ष्ठ्यूताः
ṣṭhyūtāḥ
|
| Instrumental |
ष्ठ्यूतया
ṣṭhyūtayā
|
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām
|
ष्ठ्यूताभिः
ṣṭhyūtābhiḥ
|
| Dative |
ष्ठ्यूतायै
ṣṭhyūtāyai
|
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām
|
ष्ठ्यूताभ्यः
ṣṭhyūtābhyaḥ
|
| Ablative |
ष्ठ्यूतायाः
ṣṭhyūtāyāḥ
|
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām
|
ष्ठ्यूताभ्यः
ṣṭhyūtābhyaḥ
|
| Genitive |
ष्ठ्यूतायाः
ṣṭhyūtāyāḥ
|
ष्ठ्यूतयोः
ṣṭhyūtayoḥ
|
ष्ठ्यूतानाम्
ṣṭhyūtānām
|
| Locative |
ष्ठ्यूतायाम्
ṣṭhyūtāyām
|
ष्ठ्यूतयोः
ṣṭhyūtayoḥ
|
ष्ठ्यूतासु
ṣṭhyūtāsu
|