Singular | Dual | Plural | |
Nominative |
ष्ठ्यूता
ṣṭhyūtā |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूताः
ṣṭhyūtāḥ |
Vocative |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूताः
ṣṭhyūtāḥ |
Accusative |
ष्ठ्यूताम्
ṣṭhyūtām |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूताः
ṣṭhyūtāḥ |
Instrumental |
ष्ठ्यूतया
ṣṭhyūtayā |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूताभिः
ṣṭhyūtābhiḥ |
Dative |
ष्ठ्यूतायै
ṣṭhyūtāyai |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूताभ्यः
ṣṭhyūtābhyaḥ |
Ablative |
ष्ठ्यूतायाः
ṣṭhyūtāyāḥ |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूताभ्यः
ṣṭhyūtābhyaḥ |
Genitive |
ष्ठ्यूतायाः
ṣṭhyūtāyāḥ |
ष्ठ्यूतयोः
ṣṭhyūtayoḥ |
ष्ठ्यूतानाम्
ṣṭhyūtānām |
Locative |
ष्ठ्यूतायाम्
ṣṭhyūtāyām |
ष्ठ्यूतयोः
ṣṭhyūtayoḥ |
ष्ठ्यूतासु
ṣṭhyūtāsu |