Singular | Dual | Plural | |
Nominative |
सकारः
sakāraḥ |
सकारौ
sakārau |
सकाराः
sakārāḥ |
Vocative |
सकार
sakāra |
सकारौ
sakārau |
सकाराः
sakārāḥ |
Accusative |
सकारम्
sakāram |
सकारौ
sakārau |
सकारान्
sakārān |
Instrumental |
सकारेण
sakāreṇa |
सकाराभ्याम्
sakārābhyām |
सकारैः
sakāraiḥ |
Dative |
सकाराय
sakārāya |
सकाराभ्याम्
sakārābhyām |
सकारेभ्यः
sakārebhyaḥ |
Ablative |
सकारात्
sakārāt |
सकाराभ्याम्
sakārābhyām |
सकारेभ्यः
sakārebhyaḥ |
Genitive |
सकारस्य
sakārasya |
सकारयोः
sakārayoḥ |
सकाराणाम्
sakārāṇām |
Locative |
सकारे
sakāre |
सकारयोः
sakārayoḥ |
सकारेषु
sakāreṣu |