| Singular | Dual | Plural | |
| Nominative |
सकारः
sakāraḥ |
सकारौ
sakārau |
सकाराः
sakārāḥ |
| Vocative |
सकार
sakāra |
सकारौ
sakārau |
सकाराः
sakārāḥ |
| Accusative |
सकारम्
sakāram |
सकारौ
sakārau |
सकारान्
sakārān |
| Instrumental |
सकारेण
sakāreṇa |
सकाराभ्याम्
sakārābhyām |
सकारैः
sakāraiḥ |
| Dative |
सकाराय
sakārāya |
सकाराभ्याम्
sakārābhyām |
सकारेभ्यः
sakārebhyaḥ |
| Ablative |
सकारात्
sakārāt |
सकाराभ्याम्
sakārābhyām |
सकारेभ्यः
sakārebhyaḥ |
| Genitive |
सकारस्य
sakārasya |
सकारयोः
sakārayoḥ |
सकाराणाम्
sakārāṇām |
| Locative |
सकारे
sakāre |
सकारयोः
sakārayoḥ |
सकारेषु
sakāreṣu |