Singular | Dual | Plural | |
Nominative |
सकः
sakaḥ |
सकौ
sakau |
सकाः
sakāḥ |
Vocative |
सक
saka |
सकौ
sakau |
सकाः
sakāḥ |
Accusative |
सकम्
sakam |
सकौ
sakau |
सकान्
sakān |
Instrumental |
सकेन
sakena |
सकाभ्याम्
sakābhyām |
सकैः
sakaiḥ |
Dative |
सकाय
sakāya |
सकाभ्याम्
sakābhyām |
सकेभ्यः
sakebhyaḥ |
Ablative |
सकात्
sakāt |
सकाभ्याम्
sakābhyām |
सकेभ्यः
sakebhyaḥ |
Genitive |
सकस्य
sakasya |
सकयोः
sakayoḥ |
सकानाम्
sakānām |
Locative |
सके
sake |
सकयोः
sakayoḥ |
सकेषु
sakeṣu |