Singular | Dual | Plural | |
Nominative |
सका
sakā |
सके
sake |
सकाः
sakāḥ |
Vocative |
सके
sake |
सके
sake |
सकाः
sakāḥ |
Accusative |
सकाम्
sakām |
सके
sake |
सकाः
sakāḥ |
Instrumental |
सकया
sakayā |
सकाभ्याम्
sakābhyām |
सकाभिः
sakābhiḥ |
Dative |
सकायै
sakāyai |
सकाभ्याम्
sakābhyām |
सकाभ्यः
sakābhyaḥ |
Ablative |
सकायाः
sakāyāḥ |
सकाभ्याम्
sakābhyām |
सकाभ्यः
sakābhyaḥ |
Genitive |
सकायाः
sakāyāḥ |
सकयोः
sakayoḥ |
सकानाम्
sakānām |
Locative |
सकायाम्
sakāyām |
सकयोः
sakayoḥ |
सकासु
sakāsu |