| Singular | Dual | Plural | |
| Nominative |
सका
sakā |
सके
sake |
सकाः
sakāḥ |
| Vocative |
सके
sake |
सके
sake |
सकाः
sakāḥ |
| Accusative |
सकाम्
sakām |
सके
sake |
सकाः
sakāḥ |
| Instrumental |
सकया
sakayā |
सकाभ्याम्
sakābhyām |
सकाभिः
sakābhiḥ |
| Dative |
सकायै
sakāyai |
सकाभ्याम्
sakābhyām |
सकाभ्यः
sakābhyaḥ |
| Ablative |
सकायाः
sakāyāḥ |
सकाभ्याम्
sakābhyām |
सकाभ्यः
sakābhyaḥ |
| Genitive |
सकायाः
sakāyāḥ |
सकयोः
sakayoḥ |
सकानाम्
sakānām |
| Locative |
सकायाम्
sakāyām |
सकयोः
sakayoḥ |
सकासु
sakāsu |