| Singular | Dual | Plural | |
| Nominative |
सकम्
sakam |
सके
sake |
सकानि
sakāni |
| Vocative |
सक
saka |
सके
sake |
सकानि
sakāni |
| Accusative |
सकम्
sakam |
सके
sake |
सकानि
sakāni |
| Instrumental |
सकेन
sakena |
सकाभ्याम्
sakābhyām |
सकैः
sakaiḥ |
| Dative |
सकाय
sakāya |
सकाभ्याम्
sakābhyām |
सकेभ्यः
sakebhyaḥ |
| Ablative |
सकात्
sakāt |
सकाभ्याम्
sakābhyām |
सकेभ्यः
sakebhyaḥ |
| Genitive |
सकस्य
sakasya |
सकयोः
sakayoḥ |
सकानाम्
sakānām |
| Locative |
सके
sake |
सकयोः
sakayoḥ |
सकेषु
sakeṣu |