Sanskrit tools

Sanskrit declension


Declension of सऋक्ष saṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सऋक्षः saṛkṣaḥ
सऋक्षौ saṛkṣau
सऋक्षाः saṛkṣāḥ
Vocative सऋक्ष saṛkṣa
सऋक्षौ saṛkṣau
सऋक्षाः saṛkṣāḥ
Accusative सऋक्षम् saṛkṣam
सऋक्षौ saṛkṣau
सऋक्षान् saṛkṣān
Instrumental सऋक्षेण saṛkṣeṇa
सऋक्षाभ्याम् saṛkṣābhyām
सऋक्षैः saṛkṣaiḥ
Dative सऋक्षाय saṛkṣāya
सऋक्षाभ्याम् saṛkṣābhyām
सऋक्षेभ्यः saṛkṣebhyaḥ
Ablative सऋक्षात् saṛkṣāt
सऋक्षाभ्याम् saṛkṣābhyām
सऋक्षेभ्यः saṛkṣebhyaḥ
Genitive सऋक्षस्य saṛkṣasya
सऋक्षयोः saṛkṣayoḥ
सऋक्षाणाम् saṛkṣāṇām
Locative सऋक्षे saṛkṣe
सऋक्षयोः saṛkṣayoḥ
सऋक्षेषु saṛkṣeṣu