Sanskrit tools

Sanskrit declension


Declension of सऋण saṛṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सऋणः saṛṇaḥ
सऋणौ saṛṇau
सऋणाः saṛṇāḥ
Vocative सऋण saṛṇa
सऋणौ saṛṇau
सऋणाः saṛṇāḥ
Accusative सऋणम् saṛṇam
सऋणौ saṛṇau
सऋणान् saṛṇān
Instrumental सऋणेन saṛṇena
सऋणाभ्याम् saṛṇābhyām
सऋणैः saṛṇaiḥ
Dative सऋणाय saṛṇāya
सऋणाभ्याम् saṛṇābhyām
सऋणेभ्यः saṛṇebhyaḥ
Ablative सऋणात् saṛṇāt
सऋणाभ्याम् saṛṇābhyām
सऋणेभ्यः saṛṇebhyaḥ
Genitive सऋणस्य saṛṇasya
सऋणयोः saṛṇayoḥ
सऋणानाम् saṛṇānām
Locative सऋणे saṛṇe
सऋणयोः saṛṇayoḥ
सऋणेषु saṛṇeṣu