Singular | Dual | Plural | |
Nominative |
सऋणः
saṛṇaḥ |
सऋणौ
saṛṇau |
सऋणाः
saṛṇāḥ |
Vocative |
सऋण
saṛṇa |
सऋणौ
saṛṇau |
सऋणाः
saṛṇāḥ |
Accusative |
सऋणम्
saṛṇam |
सऋणौ
saṛṇau |
सऋणान्
saṛṇān |
Instrumental |
सऋणेन
saṛṇena |
सऋणाभ्याम्
saṛṇābhyām |
सऋणैः
saṛṇaiḥ |
Dative |
सऋणाय
saṛṇāya |
सऋणाभ्याम्
saṛṇābhyām |
सऋणेभ्यः
saṛṇebhyaḥ |
Ablative |
सऋणात्
saṛṇāt |
सऋणाभ्याम्
saṛṇābhyām |
सऋणेभ्यः
saṛṇebhyaḥ |
Genitive |
सऋणस्य
saṛṇasya |
सऋणयोः
saṛṇayoḥ |
सऋणानाम्
saṛṇānām |
Locative |
सऋणे
saṛṇe |
सऋणयोः
saṛṇayoḥ |
सऋणेषु
saṛṇeṣu |