Sanskrit tools

Sanskrit declension


Declension of सऋण saṛṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सऋणम् saṛṇam
सऋणे saṛṇe
सऋणानि saṛṇāni
Vocative सऋण saṛṇa
सऋणे saṛṇe
सऋणानि saṛṇāni
Accusative सऋणम् saṛṇam
सऋणे saṛṇe
सऋणानि saṛṇāni
Instrumental सऋणेन saṛṇena
सऋणाभ्याम् saṛṇābhyām
सऋणैः saṛṇaiḥ
Dative सऋणाय saṛṇāya
सऋणाभ्याम् saṛṇābhyām
सऋणेभ्यः saṛṇebhyaḥ
Ablative सऋणात् saṛṇāt
सऋणाभ्याम् saṛṇābhyām
सऋणेभ्यः saṛṇebhyaḥ
Genitive सऋणस्य saṛṇasya
सऋणयोः saṛṇayoḥ
सऋणानाम् saṛṇānām
Locative सऋणे saṛṇe
सऋणयोः saṛṇayoḥ
सऋणेषु saṛṇeṣu