Sanskrit tools

Sanskrit declension


Declension of संय saṁya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयः saṁyaḥ
संयौ saṁyau
संयाः saṁyāḥ
Vocative संय saṁya
संयौ saṁyau
संयाः saṁyāḥ
Accusative संयम् saṁyam
संयौ saṁyau
संयान् saṁyān
Instrumental संयेन saṁyena
संयाभ्याम् saṁyābhyām
संयैः saṁyaiḥ
Dative संयाय saṁyāya
संयाभ्याम् saṁyābhyām
संयेभ्यः saṁyebhyaḥ
Ablative संयात् saṁyāt
संयाभ्याम् saṁyābhyām
संयेभ्यः saṁyebhyaḥ
Genitive संयस्य saṁyasya
संययोः saṁyayoḥ
संयानाम् saṁyānām
Locative संये saṁye
संययोः saṁyayoḥ
संयेषु saṁyeṣu