| Singular | Dual | Plural |
Nominative |
संयाज्या
saṁyājyā
|
संयाज्ये
saṁyājye
|
संयाज्याः
saṁyājyāḥ
|
Vocative |
संयाज्ये
saṁyājye
|
संयाज्ये
saṁyājye
|
संयाज्याः
saṁyājyāḥ
|
Accusative |
संयाज्याम्
saṁyājyām
|
संयाज्ये
saṁyājye
|
संयाज्याः
saṁyājyāḥ
|
Instrumental |
संयाज्यया
saṁyājyayā
|
संयाज्याभ्याम्
saṁyājyābhyām
|
संयाज्याभिः
saṁyājyābhiḥ
|
Dative |
संयाज्यायै
saṁyājyāyai
|
संयाज्याभ्याम्
saṁyājyābhyām
|
संयाज्याभ्यः
saṁyājyābhyaḥ
|
Ablative |
संयाज्यायाः
saṁyājyāyāḥ
|
संयाज्याभ्याम्
saṁyājyābhyām
|
संयाज्याभ्यः
saṁyājyābhyaḥ
|
Genitive |
संयाज्यायाः
saṁyājyāyāḥ
|
संयाज्ययोः
saṁyājyayoḥ
|
संयाज्यानाम्
saṁyājyānām
|
Locative |
संयाज्यायाम्
saṁyājyāyām
|
संयाज्ययोः
saṁyājyayoḥ
|
संयाज्यासु
saṁyājyāsu
|