Sanskrit tools

Sanskrit declension


Declension of संयाज्या saṁyājyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयाज्या saṁyājyā
संयाज्ये saṁyājye
संयाज्याः saṁyājyāḥ
Vocative संयाज्ये saṁyājye
संयाज्ये saṁyājye
संयाज्याः saṁyājyāḥ
Accusative संयाज्याम् saṁyājyām
संयाज्ये saṁyājye
संयाज्याः saṁyājyāḥ
Instrumental संयाज्यया saṁyājyayā
संयाज्याभ्याम् saṁyājyābhyām
संयाज्याभिः saṁyājyābhiḥ
Dative संयाज्यायै saṁyājyāyai
संयाज्याभ्याम् saṁyājyābhyām
संयाज्याभ्यः saṁyājyābhyaḥ
Ablative संयाज्यायाः saṁyājyāyāḥ
संयाज्याभ्याम् saṁyājyābhyām
संयाज्याभ्यः saṁyājyābhyaḥ
Genitive संयाज्यायाः saṁyājyāyāḥ
संयाज्ययोः saṁyājyayoḥ
संयाज्यानाम् saṁyājyānām
Locative संयाज्यायाम् saṁyājyāyām
संयाज्ययोः saṁyājyayoḥ
संयाज्यासु saṁyājyāsu