Sanskrit tools

Sanskrit declension


Declension of संयाज्य saṁyājya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयाज्यम् saṁyājyam
संयाज्ये saṁyājye
संयाज्यानि saṁyājyāni
Vocative संयाज्य saṁyājya
संयाज्ये saṁyājye
संयाज्यानि saṁyājyāni
Accusative संयाज्यम् saṁyājyam
संयाज्ये saṁyājye
संयाज्यानि saṁyājyāni
Instrumental संयाज्येन saṁyājyena
संयाज्याभ्याम् saṁyājyābhyām
संयाज्यैः saṁyājyaiḥ
Dative संयाज्याय saṁyājyāya
संयाज्याभ्याम् saṁyājyābhyām
संयाज्येभ्यः saṁyājyebhyaḥ
Ablative संयाज्यात् saṁyājyāt
संयाज्याभ्याम् saṁyājyābhyām
संयाज्येभ्यः saṁyājyebhyaḥ
Genitive संयाज्यस्य saṁyājyasya
संयाज्ययोः saṁyājyayoḥ
संयाज्यानाम् saṁyājyānām
Locative संयाज्ये saṁyājye
संयाज्ययोः saṁyājyayoḥ
संयाज्येषु saṁyājyeṣu