| Singular | Dual | Plural |
Nominative |
संयाज्यम्
saṁyājyam
|
संयाज्ये
saṁyājye
|
संयाज्यानि
saṁyājyāni
|
Vocative |
संयाज्य
saṁyājya
|
संयाज्ये
saṁyājye
|
संयाज्यानि
saṁyājyāni
|
Accusative |
संयाज्यम्
saṁyājyam
|
संयाज्ये
saṁyājye
|
संयाज्यानि
saṁyājyāni
|
Instrumental |
संयाज्येन
saṁyājyena
|
संयाज्याभ्याम्
saṁyājyābhyām
|
संयाज्यैः
saṁyājyaiḥ
|
Dative |
संयाज्याय
saṁyājyāya
|
संयाज्याभ्याम्
saṁyājyābhyām
|
संयाज्येभ्यः
saṁyājyebhyaḥ
|
Ablative |
संयाज्यात्
saṁyājyāt
|
संयाज्याभ्याम्
saṁyājyābhyām
|
संयाज्येभ्यः
saṁyājyebhyaḥ
|
Genitive |
संयाज्यस्य
saṁyājyasya
|
संयाज्ययोः
saṁyājyayoḥ
|
संयाज्यानाम्
saṁyājyānām
|
Locative |
संयाज्ये
saṁyājye
|
संयाज्ययोः
saṁyājyayoḥ
|
संयाज्येषु
saṁyājyeṣu
|