Sanskrit tools

Sanskrit declension


Declension of संयत् saṁyat, m.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative संयान् saṁyān
संयन्तौ saṁyantau
संयन्तः saṁyantaḥ
Vocative संयन् saṁyan
संयन्तौ saṁyantau
संयन्तः saṁyantaḥ
Accusative संयन्तम् saṁyantam
संयन्तौ saṁyantau
संयतः saṁyataḥ
Instrumental संयता saṁyatā
संयद्भ्याम् saṁyadbhyām
संयद्भिः saṁyadbhiḥ
Dative संयते saṁyate
संयद्भ्याम् saṁyadbhyām
संयद्भ्यः saṁyadbhyaḥ
Ablative संयतः saṁyataḥ
संयद्भ्याम् saṁyadbhyām
संयद्भ्यः saṁyadbhyaḥ
Genitive संयतः saṁyataḥ
संयतोः saṁyatoḥ
संयताम् saṁyatām
Locative संयति saṁyati
संयतोः saṁyatoḥ
संयत्सु saṁyatsu