Singular | Dual | Plural | |
Nominative |
संयतीः
saṁyatīḥ |
संयत्यौ
saṁyatyau |
संयत्यः
saṁyatyaḥ |
Vocative |
संयतीः
saṁyatīḥ |
संयत्यौ
saṁyatyau |
संयत्यः
saṁyatyaḥ |
Accusative |
संयत्यम्
saṁyatyam |
संयत्यौ
saṁyatyau |
संयत्यः
saṁyatyaḥ |
Instrumental |
संयत्या
saṁyatyā |
संयतीभ्याम्
saṁyatībhyām |
संयतीभिः
saṁyatībhiḥ |
Dative |
संयत्ये
saṁyatye |
संयतीभ्याम्
saṁyatībhyām |
संयतीभ्यः
saṁyatībhyaḥ |
Ablative |
संयत्यः
saṁyatyaḥ |
संयतीभ्याम्
saṁyatībhyām |
संयतीभ्यः
saṁyatībhyaḥ |
Genitive |
संयत्यः
saṁyatyaḥ |
संयत्योः
saṁyatyoḥ |
संयत्याम्
saṁyatyām |
Locative |
संयत्यि
saṁyatyi |
संयत्योः
saṁyatyoḥ |
संयतीषु
saṁyatīṣu |