| Singular | Dual | Plural | |
| Nominative |
संयतीः
saṁyatīḥ |
संयत्यौ
saṁyatyau |
संयत्यः
saṁyatyaḥ |
| Vocative |
संयतीः
saṁyatīḥ |
संयत्यौ
saṁyatyau |
संयत्यः
saṁyatyaḥ |
| Accusative |
संयत्यम्
saṁyatyam |
संयत्यौ
saṁyatyau |
संयत्यः
saṁyatyaḥ |
| Instrumental |
संयत्या
saṁyatyā |
संयतीभ्याम्
saṁyatībhyām |
संयतीभिः
saṁyatībhiḥ |
| Dative |
संयत्ये
saṁyatye |
संयतीभ्याम्
saṁyatībhyām |
संयतीभ्यः
saṁyatībhyaḥ |
| Ablative |
संयत्यः
saṁyatyaḥ |
संयतीभ्याम्
saṁyatībhyām |
संयतीभ्यः
saṁyatībhyaḥ |
| Genitive |
संयत्यः
saṁyatyaḥ |
संयत्योः
saṁyatyoḥ |
संयत्याम्
saṁyatyām |
| Locative |
संयत्यि
saṁyatyi |
संयत्योः
saṁyatyoḥ |
संयतीषु
saṁyatīṣu |