Sanskrit tools

Sanskrit declension


Declension of संयती saṁyatī, f.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative संयतीः saṁyatīḥ
संयत्यौ saṁyatyau
संयत्यः saṁyatyaḥ
Vocative संयतीः saṁyatīḥ
संयत्यौ saṁyatyau
संयत्यः saṁyatyaḥ
Accusative संयत्यम् saṁyatyam
संयत्यौ saṁyatyau
संयत्यः saṁyatyaḥ
Instrumental संयत्या saṁyatyā
संयतीभ्याम् saṁyatībhyām
संयतीभिः saṁyatībhiḥ
Dative संयत्ये saṁyatye
संयतीभ्याम् saṁyatībhyām
संयतीभ्यः saṁyatībhyaḥ
Ablative संयत्यः saṁyatyaḥ
संयतीभ्याम् saṁyatībhyām
संयतीभ्यः saṁyatībhyaḥ
Genitive संयत्यः saṁyatyaḥ
संयत्योः saṁyatyoḥ
संयत्याम् saṁyatyām
Locative संयत्यि saṁyatyi
संयत्योः saṁyatyoḥ
संयतीषु saṁyatīṣu