Sanskrit tools

Sanskrit declension


Declension of संयद्वसु saṁyadvasu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयद्वसुः saṁyadvasuḥ
संयद्वसू saṁyadvasū
संयद्वसवः saṁyadvasavaḥ
Vocative संयद्वसो saṁyadvaso
संयद्वसू saṁyadvasū
संयद्वसवः saṁyadvasavaḥ
Accusative संयद्वसुम् saṁyadvasum
संयद्वसू saṁyadvasū
संयद्वसूः saṁyadvasūḥ
Instrumental संयद्वस्वा saṁyadvasvā
संयद्वसुभ्याम् saṁyadvasubhyām
संयद्वसुभिः saṁyadvasubhiḥ
Dative संयद्वसवे saṁyadvasave
संयद्वस्वै saṁyadvasvai
संयद्वसुभ्याम् saṁyadvasubhyām
संयद्वसुभ्यः saṁyadvasubhyaḥ
Ablative संयद्वसोः saṁyadvasoḥ
संयद्वस्वाः saṁyadvasvāḥ
संयद्वसुभ्याम् saṁyadvasubhyām
संयद्वसुभ्यः saṁyadvasubhyaḥ
Genitive संयद्वसोः saṁyadvasoḥ
संयद्वस्वाः saṁyadvasvāḥ
संयद्वस्वोः saṁyadvasvoḥ
संयद्वसूनाम् saṁyadvasūnām
Locative संयद्वसौ saṁyadvasau
संयद्वस्वाम् saṁyadvasvām
संयद्वस्वोः saṁyadvasvoḥ
संयद्वसुषु saṁyadvasuṣu