Singular | Dual | Plural | |
Nominative |
संयद्वसुः
saṁyadvasuḥ |
संयद्वसू
saṁyadvasū |
संयद्वसवः
saṁyadvasavaḥ |
Vocative |
संयद्वसो
saṁyadvaso |
संयद्वसू
saṁyadvasū |
संयद्वसवः
saṁyadvasavaḥ |
Accusative |
संयद्वसुम्
saṁyadvasum |
संयद्वसू
saṁyadvasū |
संयद्वसूः
saṁyadvasūḥ |
Instrumental |
संयद्वस्वा
saṁyadvasvā |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभिः
saṁyadvasubhiḥ |
Dative |
संयद्वसवे
saṁyadvasave संयद्वस्वै saṁyadvasvai |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभ्यः
saṁyadvasubhyaḥ |
Ablative |
संयद्वसोः
saṁyadvasoḥ संयद्वस्वाः saṁyadvasvāḥ |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभ्यः
saṁyadvasubhyaḥ |
Genitive |
संयद्वसोः
saṁyadvasoḥ संयद्वस्वाः saṁyadvasvāḥ |
संयद्वस्वोः
saṁyadvasvoḥ |
संयद्वसूनाम्
saṁyadvasūnām |
Locative |
संयद्वसौ
saṁyadvasau संयद्वस्वाम् saṁyadvasvām |
संयद्वस्वोः
saṁyadvasvoḥ |
संयद्वसुषु
saṁyadvasuṣu |