| Singular | Dual | Plural |
Nominative |
संयद्वसुः
saṁyadvasuḥ
|
संयद्वसू
saṁyadvasū
|
संयद्वसवः
saṁyadvasavaḥ
|
Vocative |
संयद्वसो
saṁyadvaso
|
संयद्वसू
saṁyadvasū
|
संयद्वसवः
saṁyadvasavaḥ
|
Accusative |
संयद्वसुम्
saṁyadvasum
|
संयद्वसू
saṁyadvasū
|
संयद्वसून्
saṁyadvasūn
|
Instrumental |
संयद्वसुना
saṁyadvasunā
|
संयद्वसुभ्याम्
saṁyadvasubhyām
|
संयद्वसुभिः
saṁyadvasubhiḥ
|
Dative |
संयद्वसवे
saṁyadvasave
|
संयद्वसुभ्याम्
saṁyadvasubhyām
|
संयद्वसुभ्यः
saṁyadvasubhyaḥ
|
Ablative |
संयद्वसोः
saṁyadvasoḥ
|
संयद्वसुभ्याम्
saṁyadvasubhyām
|
संयद्वसुभ्यः
saṁyadvasubhyaḥ
|
Genitive |
संयद्वसोः
saṁyadvasoḥ
|
संयद्वस्वोः
saṁyadvasvoḥ
|
संयद्वसूनाम्
saṁyadvasūnām
|
Locative |
संयद्वसौ
saṁyadvasau
|
संयद्वस्वोः
saṁyadvasvoḥ
|
संयद्वसुषु
saṁyadvasuṣu
|