| Singular | Dual | Plural |
Nominative |
संयद्वामः
saṁyadvāmaḥ
|
संयद्वामौ
saṁyadvāmau
|
संयद्वामाः
saṁyadvāmāḥ
|
Vocative |
संयद्वाम
saṁyadvāma
|
संयद्वामौ
saṁyadvāmau
|
संयद्वामाः
saṁyadvāmāḥ
|
Accusative |
संयद्वामम्
saṁyadvāmam
|
संयद्वामौ
saṁyadvāmau
|
संयद्वामान्
saṁyadvāmān
|
Instrumental |
संयद्वामेन
saṁyadvāmena
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामैः
saṁyadvāmaiḥ
|
Dative |
संयद्वामाय
saṁyadvāmāya
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामेभ्यः
saṁyadvāmebhyaḥ
|
Ablative |
संयद्वामात्
saṁyadvāmāt
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामेभ्यः
saṁyadvāmebhyaḥ
|
Genitive |
संयद्वामस्य
saṁyadvāmasya
|
संयद्वामयोः
saṁyadvāmayoḥ
|
संयद्वामानाम्
saṁyadvāmānām
|
Locative |
संयद्वामे
saṁyadvāme
|
संयद्वामयोः
saṁyadvāmayoḥ
|
संयद्वामेषु
saṁyadvāmeṣu
|