Sanskrit tools

Sanskrit declension


Declension of संयद्वाम saṁyadvāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयद्वामः saṁyadvāmaḥ
संयद्वामौ saṁyadvāmau
संयद्वामाः saṁyadvāmāḥ
Vocative संयद्वाम saṁyadvāma
संयद्वामौ saṁyadvāmau
संयद्वामाः saṁyadvāmāḥ
Accusative संयद्वामम् saṁyadvāmam
संयद्वामौ saṁyadvāmau
संयद्वामान् saṁyadvāmān
Instrumental संयद्वामेन saṁyadvāmena
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामैः saṁyadvāmaiḥ
Dative संयद्वामाय saṁyadvāmāya
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामेभ्यः saṁyadvāmebhyaḥ
Ablative संयद्वामात् saṁyadvāmāt
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामेभ्यः saṁyadvāmebhyaḥ
Genitive संयद्वामस्य saṁyadvāmasya
संयद्वामयोः saṁyadvāmayoḥ
संयद्वामानाम् saṁyadvāmānām
Locative संयद्वामे saṁyadvāme
संयद्वामयोः saṁyadvāmayoḥ
संयद्वामेषु saṁyadvāmeṣu