| Singular | Dual | Plural |
| Nominative |
संयन्त्रिता
saṁyantritā
|
संयन्त्रिते
saṁyantrite
|
संयन्त्रिताः
saṁyantritāḥ
|
| Vocative |
संयन्त्रिते
saṁyantrite
|
संयन्त्रिते
saṁyantrite
|
संयन्त्रिताः
saṁyantritāḥ
|
| Accusative |
संयन्त्रिताम्
saṁyantritām
|
संयन्त्रिते
saṁyantrite
|
संयन्त्रिताः
saṁyantritāḥ
|
| Instrumental |
संयन्त्रितया
saṁyantritayā
|
संयन्त्रिताभ्याम्
saṁyantritābhyām
|
संयन्त्रिताभिः
saṁyantritābhiḥ
|
| Dative |
संयन्त्रितायै
saṁyantritāyai
|
संयन्त्रिताभ्याम्
saṁyantritābhyām
|
संयन्त्रिताभ्यः
saṁyantritābhyaḥ
|
| Ablative |
संयन्त्रितायाः
saṁyantritāyāḥ
|
संयन्त्रिताभ्याम्
saṁyantritābhyām
|
संयन्त्रिताभ्यः
saṁyantritābhyaḥ
|
| Genitive |
संयन्त्रितायाः
saṁyantritāyāḥ
|
संयन्त्रितयोः
saṁyantritayoḥ
|
संयन्त्रितानाम्
saṁyantritānām
|
| Locative |
संयन्त्रितायाम्
saṁyantritāyām
|
संयन्त्रितयोः
saṁyantritayoḥ
|
संयन्त्रितासु
saṁyantritāsu
|