Sanskrit tools

Sanskrit declension


Declension of संयन्त्रिता saṁyantritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयन्त्रिता saṁyantritā
संयन्त्रिते saṁyantrite
संयन्त्रिताः saṁyantritāḥ
Vocative संयन्त्रिते saṁyantrite
संयन्त्रिते saṁyantrite
संयन्त्रिताः saṁyantritāḥ
Accusative संयन्त्रिताम् saṁyantritām
संयन्त्रिते saṁyantrite
संयन्त्रिताः saṁyantritāḥ
Instrumental संयन्त्रितया saṁyantritayā
संयन्त्रिताभ्याम् saṁyantritābhyām
संयन्त्रिताभिः saṁyantritābhiḥ
Dative संयन्त्रितायै saṁyantritāyai
संयन्त्रिताभ्याम् saṁyantritābhyām
संयन्त्रिताभ्यः saṁyantritābhyaḥ
Ablative संयन्त्रितायाः saṁyantritāyāḥ
संयन्त्रिताभ्याम् saṁyantritābhyām
संयन्त्रिताभ्यः saṁyantritābhyaḥ
Genitive संयन्त्रितायाः saṁyantritāyāḥ
संयन्त्रितयोः saṁyantritayoḥ
संयन्त्रितानाम् saṁyantritānām
Locative संयन्त्रितायाम् saṁyantritāyām
संयन्त्रितयोः saṁyantritayoḥ
संयन्त्रितासु saṁyantritāsu