Sanskrit tools

Sanskrit declension


Declension of संयन्त्रित saṁyantrita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयन्त्रितम् saṁyantritam
संयन्त्रिते saṁyantrite
संयन्त्रितानि saṁyantritāni
Vocative संयन्त्रित saṁyantrita
संयन्त्रिते saṁyantrite
संयन्त्रितानि saṁyantritāni
Accusative संयन्त्रितम् saṁyantritam
संयन्त्रिते saṁyantrite
संयन्त्रितानि saṁyantritāni
Instrumental संयन्त्रितेन saṁyantritena
संयन्त्रिताभ्याम् saṁyantritābhyām
संयन्त्रितैः saṁyantritaiḥ
Dative संयन्त्रिताय saṁyantritāya
संयन्त्रिताभ्याम् saṁyantritābhyām
संयन्त्रितेभ्यः saṁyantritebhyaḥ
Ablative संयन्त्रितात् saṁyantritāt
संयन्त्रिताभ्याम् saṁyantritābhyām
संयन्त्रितेभ्यः saṁyantritebhyaḥ
Genitive संयन्त्रितस्य saṁyantritasya
संयन्त्रितयोः saṁyantritayoḥ
संयन्त्रितानाम् saṁyantritānām
Locative संयन्त्रिते saṁyantrite
संयन्त्रितयोः saṁyantritayoḥ
संयन्त्रितेषु saṁyantriteṣu