Sanskrit tools

Sanskrit declension


Declension of संयत saṁyata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतः saṁyataḥ
संयतौ saṁyatau
संयताः saṁyatāḥ
Vocative संयत saṁyata
संयतौ saṁyatau
संयताः saṁyatāḥ
Accusative संयतम् saṁyatam
संयतौ saṁyatau
संयतान् saṁyatān
Instrumental संयतेन saṁyatena
संयताभ्याम् saṁyatābhyām
संयतैः saṁyataiḥ
Dative संयताय saṁyatāya
संयताभ्याम् saṁyatābhyām
संयतेभ्यः saṁyatebhyaḥ
Ablative संयतात् saṁyatāt
संयताभ्याम् saṁyatābhyām
संयतेभ्यः saṁyatebhyaḥ
Genitive संयतस्य saṁyatasya
संयतयोः saṁyatayoḥ
संयतानाम् saṁyatānām
Locative संयते saṁyate
संयतयोः saṁyatayoḥ
संयतेषु saṁyateṣu