Singular | Dual | Plural | |
Nominative |
संयतम्
saṁyatam |
संयते
saṁyate |
संयतानि
saṁyatāni |
Vocative |
संयत
saṁyata |
संयते
saṁyate |
संयतानि
saṁyatāni |
Accusative |
संयतम्
saṁyatam |
संयते
saṁyate |
संयतानि
saṁyatāni |
Instrumental |
संयतेन
saṁyatena |
संयताभ्याम्
saṁyatābhyām |
संयतैः
saṁyataiḥ |
Dative |
संयताय
saṁyatāya |
संयताभ्याम्
saṁyatābhyām |
संयतेभ्यः
saṁyatebhyaḥ |
Ablative |
संयतात्
saṁyatāt |
संयताभ्याम्
saṁyatābhyām |
संयतेभ्यः
saṁyatebhyaḥ |
Genitive |
संयतस्य
saṁyatasya |
संयतयोः
saṁyatayoḥ |
संयतानाम्
saṁyatānām |
Locative |
संयते
saṁyate |
संयतयोः
saṁyatayoḥ |
संयतेषु
saṁyateṣu |