Singular | Dual | Plural | |
Nominative |
संयतचेताः
saṁyatacetāḥ |
संयतचेतसौ
saṁyatacetasau |
संयतचेतसः
saṁyatacetasaḥ |
Vocative |
संयतचेतः
saṁyatacetaḥ |
संयतचेतसौ
saṁyatacetasau |
संयतचेतसः
saṁyatacetasaḥ |
Accusative |
संयतचेतसम्
saṁyatacetasam |
संयतचेतसौ
saṁyatacetasau |
संयतचेतसः
saṁyatacetasaḥ |
Instrumental |
संयतचेतसा
saṁyatacetasā |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभिः
saṁyatacetobhiḥ |
Dative |
संयतचेतसे
saṁyatacetase |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभ्यः
saṁyatacetobhyaḥ |
Ablative |
संयतचेतसः
saṁyatacetasaḥ |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभ्यः
saṁyatacetobhyaḥ |
Genitive |
संयतचेतसः
saṁyatacetasaḥ |
संयतचेतसोः
saṁyatacetasoḥ |
संयतचेतसाम्
saṁyatacetasām |
Locative |
संयतचेतसि
saṁyatacetasi |
संयतचेतसोः
saṁyatacetasoḥ |
संयतचेतःसु
saṁyatacetaḥsu संयतचेतस्सु saṁyatacetassu |