| Singular | Dual | Plural | |
| Nominative |
संयतचेताः
saṁyatacetāḥ |
संयतचेतसौ
saṁyatacetasau |
संयतचेतसः
saṁyatacetasaḥ |
| Vocative |
संयतचेतः
saṁyatacetaḥ |
संयतचेतसौ
saṁyatacetasau |
संयतचेतसः
saṁyatacetasaḥ |
| Accusative |
संयतचेतसम्
saṁyatacetasam |
संयतचेतसौ
saṁyatacetasau |
संयतचेतसः
saṁyatacetasaḥ |
| Instrumental |
संयतचेतसा
saṁyatacetasā |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभिः
saṁyatacetobhiḥ |
| Dative |
संयतचेतसे
saṁyatacetase |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभ्यः
saṁyatacetobhyaḥ |
| Ablative |
संयतचेतसः
saṁyatacetasaḥ |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभ्यः
saṁyatacetobhyaḥ |
| Genitive |
संयतचेतसः
saṁyatacetasaḥ |
संयतचेतसोः
saṁyatacetasoḥ |
संयतचेतसाम्
saṁyatacetasām |
| Locative |
संयतचेतसि
saṁyatacetasi |
संयतचेतसोः
saṁyatacetasoḥ |
संयतचेतःसु
saṁyatacetaḥsu संयतचेतस्सु saṁyatacetassu |