Sanskrit tools

Sanskrit declension


Declension of संयतप्राण saṁyataprāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतप्राणः saṁyataprāṇaḥ
संयतप्राणौ saṁyataprāṇau
संयतप्राणाः saṁyataprāṇāḥ
Vocative संयतप्राण saṁyataprāṇa
संयतप्राणौ saṁyataprāṇau
संयतप्राणाः saṁyataprāṇāḥ
Accusative संयतप्राणम् saṁyataprāṇam
संयतप्राणौ saṁyataprāṇau
संयतप्राणान् saṁyataprāṇān
Instrumental संयतप्राणेन saṁyataprāṇena
संयतप्राणाभ्याम् saṁyataprāṇābhyām
संयतप्राणैः saṁyataprāṇaiḥ
Dative संयतप्राणाय saṁyataprāṇāya
संयतप्राणाभ्याम् saṁyataprāṇābhyām
संयतप्राणेभ्यः saṁyataprāṇebhyaḥ
Ablative संयतप्राणात् saṁyataprāṇāt
संयतप्राणाभ्याम् saṁyataprāṇābhyām
संयतप्राणेभ्यः saṁyataprāṇebhyaḥ
Genitive संयतप्राणस्य saṁyataprāṇasya
संयतप्राणयोः saṁyataprāṇayoḥ
संयतप्राणानाम् saṁyataprāṇānām
Locative संयतप्राणे saṁyataprāṇe
संयतप्राणयोः saṁyataprāṇayoḥ
संयतप्राणेषु saṁyataprāṇeṣu