| Singular | Dual | Plural |
Nominative |
संयतमानसः
saṁyatamānasaḥ
|
संयतमानसौ
saṁyatamānasau
|
संयतमानसाः
saṁyatamānasāḥ
|
Vocative |
संयतमानस
saṁyatamānasa
|
संयतमानसौ
saṁyatamānasau
|
संयतमानसाः
saṁyatamānasāḥ
|
Accusative |
संयतमानसम्
saṁyatamānasam
|
संयतमानसौ
saṁyatamānasau
|
संयतमानसान्
saṁyatamānasān
|
Instrumental |
संयतमानसेन
saṁyatamānasena
|
संयतमानसाभ्याम्
saṁyatamānasābhyām
|
संयतमानसैः
saṁyatamānasaiḥ
|
Dative |
संयतमानसाय
saṁyatamānasāya
|
संयतमानसाभ्याम्
saṁyatamānasābhyām
|
संयतमानसेभ्यः
saṁyatamānasebhyaḥ
|
Ablative |
संयतमानसात्
saṁyatamānasāt
|
संयतमानसाभ्याम्
saṁyatamānasābhyām
|
संयतमानसेभ्यः
saṁyatamānasebhyaḥ
|
Genitive |
संयतमानसस्य
saṁyatamānasasya
|
संयतमानसयोः
saṁyatamānasayoḥ
|
संयतमानसानाम्
saṁyatamānasānām
|
Locative |
संयतमानसे
saṁyatamānase
|
संयतमानसयोः
saṁyatamānasayoḥ
|
संयतमानसेषु
saṁyatamānaseṣu
|