| Singular | Dual | Plural |
Nominative |
संयतमैथुनः
saṁyatamaithunaḥ
|
संयतमैथुनौ
saṁyatamaithunau
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
Vocative |
संयतमैथुन
saṁyatamaithuna
|
संयतमैथुनौ
saṁyatamaithunau
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
Accusative |
संयतमैथुनम्
saṁyatamaithunam
|
संयतमैथुनौ
saṁyatamaithunau
|
संयतमैथुनान्
saṁyatamaithunān
|
Instrumental |
संयतमैथुनेन
saṁyatamaithunena
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनैः
saṁyatamaithunaiḥ
|
Dative |
संयतमैथुनाय
saṁyatamaithunāya
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनेभ्यः
saṁyatamaithunebhyaḥ
|
Ablative |
संयतमैथुनात्
saṁyatamaithunāt
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनेभ्यः
saṁyatamaithunebhyaḥ
|
Genitive |
संयतमैथुनस्य
saṁyatamaithunasya
|
संयतमैथुनयोः
saṁyatamaithunayoḥ
|
संयतमैथुनानाम्
saṁyatamaithunānām
|
Locative |
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनयोः
saṁyatamaithunayoḥ
|
संयतमैथुनेषु
saṁyatamaithuneṣu
|