| Singular | Dual | Plural |
Nominative |
संयतवस्त्रः
saṁyatavastraḥ
|
संयतवस्त्रौ
saṁyatavastrau
|
संयतवस्त्राः
saṁyatavastrāḥ
|
Vocative |
संयतवस्त्र
saṁyatavastra
|
संयतवस्त्रौ
saṁyatavastrau
|
संयतवस्त्राः
saṁyatavastrāḥ
|
Accusative |
संयतवस्त्रम्
saṁyatavastram
|
संयतवस्त्रौ
saṁyatavastrau
|
संयतवस्त्रान्
saṁyatavastrān
|
Instrumental |
संयतवस्त्रेण
saṁyatavastreṇa
|
संयतवस्त्राभ्याम्
saṁyatavastrābhyām
|
संयतवस्त्रैः
saṁyatavastraiḥ
|
Dative |
संयतवस्त्राय
saṁyatavastrāya
|
संयतवस्त्राभ्याम्
saṁyatavastrābhyām
|
संयतवस्त्रेभ्यः
saṁyatavastrebhyaḥ
|
Ablative |
संयतवस्त्रात्
saṁyatavastrāt
|
संयतवस्त्राभ्याम्
saṁyatavastrābhyām
|
संयतवस्त्रेभ्यः
saṁyatavastrebhyaḥ
|
Genitive |
संयतवस्त्रस्य
saṁyatavastrasya
|
संयतवस्त्रयोः
saṁyatavastrayoḥ
|
संयतवस्त्राणाम्
saṁyatavastrāṇām
|
Locative |
संयतवस्त्रे
saṁyatavastre
|
संयतवस्त्रयोः
saṁyatavastrayoḥ
|
संयतवस्त्रेषु
saṁyatavastreṣu
|