| Singular | Dual | Plural |
Nominative |
संयतवस्त्रा
saṁyatavastrā
|
संयतवस्त्रे
saṁyatavastre
|
संयतवस्त्राः
saṁyatavastrāḥ
|
Vocative |
संयतवस्त्रे
saṁyatavastre
|
संयतवस्त्रे
saṁyatavastre
|
संयतवस्त्राः
saṁyatavastrāḥ
|
Accusative |
संयतवस्त्राम्
saṁyatavastrām
|
संयतवस्त्रे
saṁyatavastre
|
संयतवस्त्राः
saṁyatavastrāḥ
|
Instrumental |
संयतवस्त्रया
saṁyatavastrayā
|
संयतवस्त्राभ्याम्
saṁyatavastrābhyām
|
संयतवस्त्राभिः
saṁyatavastrābhiḥ
|
Dative |
संयतवस्त्रायै
saṁyatavastrāyai
|
संयतवस्त्राभ्याम्
saṁyatavastrābhyām
|
संयतवस्त्राभ्यः
saṁyatavastrābhyaḥ
|
Ablative |
संयतवस्त्रायाः
saṁyatavastrāyāḥ
|
संयतवस्त्राभ्याम्
saṁyatavastrābhyām
|
संयतवस्त्राभ्यः
saṁyatavastrābhyaḥ
|
Genitive |
संयतवस्त्रायाः
saṁyatavastrāyāḥ
|
संयतवस्त्रयोः
saṁyatavastrayoḥ
|
संयतवस्त्राणाम्
saṁyatavastrāṇām
|
Locative |
संयतवस्त्रायाम्
saṁyatavastrāyām
|
संयतवस्त्रयोः
saṁyatavastrayoḥ
|
संयतवस्त्रासु
saṁyatavastrāsu
|