Sanskrit tools

Sanskrit declension


Declension of संयतवस्त्रा saṁyatavastrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतवस्त्रा saṁyatavastrā
संयतवस्त्रे saṁyatavastre
संयतवस्त्राः saṁyatavastrāḥ
Vocative संयतवस्त्रे saṁyatavastre
संयतवस्त्रे saṁyatavastre
संयतवस्त्राः saṁyatavastrāḥ
Accusative संयतवस्त्राम् saṁyatavastrām
संयतवस्त्रे saṁyatavastre
संयतवस्त्राः saṁyatavastrāḥ
Instrumental संयतवस्त्रया saṁyatavastrayā
संयतवस्त्राभ्याम् saṁyatavastrābhyām
संयतवस्त्राभिः saṁyatavastrābhiḥ
Dative संयतवस्त्रायै saṁyatavastrāyai
संयतवस्त्राभ्याम् saṁyatavastrābhyām
संयतवस्त्राभ्यः saṁyatavastrābhyaḥ
Ablative संयतवस्त्रायाः saṁyatavastrāyāḥ
संयतवस्त्राभ्याम् saṁyatavastrābhyām
संयतवस्त्राभ्यः saṁyatavastrābhyaḥ
Genitive संयतवस्त्रायाः saṁyatavastrāyāḥ
संयतवस्त्रयोः saṁyatavastrayoḥ
संयतवस्त्राणाम् saṁyatavastrāṇām
Locative संयतवस्त्रायाम् saṁyatavastrāyām
संयतवस्त्रयोः saṁyatavastrayoḥ
संयतवस्त्रासु saṁyatavastrāsu