Sanskrit tools

Sanskrit declension


Declension of संयतवाच् saṁyatavāc, m.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative संयतवाक् saṁyatavāk
संयतवाचौ saṁyatavācau
संयतवाचः saṁyatavācaḥ
Vocative संयतवाक् saṁyatavāk
संयतवाचौ saṁyatavācau
संयतवाचः saṁyatavācaḥ
Accusative संयतवाचम् saṁyatavācam
संयतवाचौ saṁyatavācau
संयतवाचः saṁyatavācaḥ
Instrumental संयतवाचा saṁyatavācā
संयतवाग्भ्याम् saṁyatavāgbhyām
संयतवाग्भिः saṁyatavāgbhiḥ
Dative संयतवाचे saṁyatavāce
संयतवाग्भ्याम् saṁyatavāgbhyām
संयतवाग्भ्यः saṁyatavāgbhyaḥ
Ablative संयतवाचः saṁyatavācaḥ
संयतवाग्भ्याम् saṁyatavāgbhyām
संयतवाग्भ्यः saṁyatavāgbhyaḥ
Genitive संयतवाचः saṁyatavācaḥ
संयतवाचोः saṁyatavācoḥ
संयतवाचाम् saṁyatavācām
Locative संयतवाचि saṁyatavāci
संयतवाचोः saṁyatavācoḥ
संयतवाक्षु saṁyatavākṣu