| Singular | Dual | Plural |
Nominative |
संयतवाक्
saṁyatavāk
|
संयतवाची
saṁyatavācī
|
संयतवाञ्चि
saṁyatavāñci
|
Vocative |
संयतवाक्
saṁyatavāk
|
संयतवाची
saṁyatavācī
|
संयतवाञ्चि
saṁyatavāñci
|
Accusative |
संयतवाक्
saṁyatavāk
|
संयतवाची
saṁyatavācī
|
संयतवाञ्चि
saṁyatavāñci
|
Instrumental |
संयतवाचा
saṁyatavācā
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भिः
saṁyatavāgbhiḥ
|
Dative |
संयतवाचे
saṁyatavāce
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भ्यः
saṁyatavāgbhyaḥ
|
Ablative |
संयतवाचः
saṁyatavācaḥ
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भ्यः
saṁyatavāgbhyaḥ
|
Genitive |
संयतवाचः
saṁyatavācaḥ
|
संयतवाचोः
saṁyatavācoḥ
|
संयतवाचाम्
saṁyatavācām
|
Locative |
संयतवाचि
saṁyatavāci
|
संयतवाचोः
saṁyatavācoḥ
|
संयतवाक्षु
saṁyatavākṣu
|