| Singular | Dual | Plural |
Nominative |
संयताञ्जलिः
saṁyatāñjaliḥ
|
संयताञ्जली
saṁyatāñjalī
|
संयताञ्जलयः
saṁyatāñjalayaḥ
|
Vocative |
संयताञ्जले
saṁyatāñjale
|
संयताञ्जली
saṁyatāñjalī
|
संयताञ्जलयः
saṁyatāñjalayaḥ
|
Accusative |
संयताञ्जलिम्
saṁyatāñjalim
|
संयताञ्जली
saṁyatāñjalī
|
संयताञ्जलीन्
saṁyatāñjalīn
|
Instrumental |
संयताञ्जलिना
saṁyatāñjalinā
|
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām
|
संयताञ्जलिभिः
saṁyatāñjalibhiḥ
|
Dative |
संयताञ्जलये
saṁyatāñjalaye
|
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām
|
संयताञ्जलिभ्यः
saṁyatāñjalibhyaḥ
|
Ablative |
संयताञ्जलेः
saṁyatāñjaleḥ
|
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām
|
संयताञ्जलिभ्यः
saṁyatāñjalibhyaḥ
|
Genitive |
संयताञ्जलेः
saṁyatāñjaleḥ
|
संयताञ्जल्योः
saṁyatāñjalyoḥ
|
संयताञ्जलीनाम्
saṁyatāñjalīnām
|
Locative |
संयताञ्जलौ
saṁyatāñjalau
|
संयताञ्जल्योः
saṁyatāñjalyoḥ
|
संयताञ्जलिषु
saṁyatāñjaliṣu
|