| Singular | Dual | Plural |
| Nominative |
संयताञ्जलिः
saṁyatāñjaliḥ
|
संयताञ्जली
saṁyatāñjalī
|
संयताञ्जलयः
saṁyatāñjalayaḥ
|
| Vocative |
संयताञ्जले
saṁyatāñjale
|
संयताञ्जली
saṁyatāñjalī
|
संयताञ्जलयः
saṁyatāñjalayaḥ
|
| Accusative |
संयताञ्जलिम्
saṁyatāñjalim
|
संयताञ्जली
saṁyatāñjalī
|
संयताञ्जलीन्
saṁyatāñjalīn
|
| Instrumental |
संयताञ्जलिना
saṁyatāñjalinā
|
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām
|
संयताञ्जलिभिः
saṁyatāñjalibhiḥ
|
| Dative |
संयताञ्जलये
saṁyatāñjalaye
|
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām
|
संयताञ्जलिभ्यः
saṁyatāñjalibhyaḥ
|
| Ablative |
संयताञ्जलेः
saṁyatāñjaleḥ
|
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām
|
संयताञ्जलिभ्यः
saṁyatāñjalibhyaḥ
|
| Genitive |
संयताञ्जलेः
saṁyatāñjaleḥ
|
संयताञ्जल्योः
saṁyatāñjalyoḥ
|
संयताञ्जलीनाम्
saṁyatāñjalīnām
|
| Locative |
संयताञ्जलौ
saṁyatāñjalau
|
संयताञ्जल्योः
saṁyatāñjalyoḥ
|
संयताञ्जलिषु
saṁyatāñjaliṣu
|