Sanskrit tools

Sanskrit declension


Declension of संयताञ्जलि saṁyatāñjali, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयताञ्जलि saṁyatāñjali
संयताञ्जलिनी saṁyatāñjalinī
संयताञ्जलीनि saṁyatāñjalīni
Vocative संयताञ्जले saṁyatāñjale
संयताञ्जलि saṁyatāñjali
संयताञ्जलिनी saṁyatāñjalinī
संयताञ्जलीनि saṁyatāñjalīni
Accusative संयताञ्जलि saṁyatāñjali
संयताञ्जलिनी saṁyatāñjalinī
संयताञ्जलीनि saṁyatāñjalīni
Instrumental संयताञ्जलिना saṁyatāñjalinā
संयताञ्जलिभ्याम् saṁyatāñjalibhyām
संयताञ्जलिभिः saṁyatāñjalibhiḥ
Dative संयताञ्जलिने saṁyatāñjaline
संयताञ्जलिभ्याम् saṁyatāñjalibhyām
संयताञ्जलिभ्यः saṁyatāñjalibhyaḥ
Ablative संयताञ्जलिनः saṁyatāñjalinaḥ
संयताञ्जलिभ्याम् saṁyatāñjalibhyām
संयताञ्जलिभ्यः saṁyatāñjalibhyaḥ
Genitive संयताञ्जलिनः saṁyatāñjalinaḥ
संयताञ्जलिनोः saṁyatāñjalinoḥ
संयताञ्जलीनाम् saṁyatāñjalīnām
Locative संयताञ्जलिनि saṁyatāñjalini
संयताञ्जलिनोः saṁyatāñjalinoḥ
संयताञ्जलिषु saṁyatāñjaliṣu