Singular | Dual | Plural | |
Nominative |
संयताञ्जलि
saṁyatāñjali |
संयताञ्जलिनी
saṁyatāñjalinī |
संयताञ्जलीनि
saṁyatāñjalīni |
Vocative |
संयताञ्जले
saṁyatāñjale संयताञ्जलि saṁyatāñjali |
संयताञ्जलिनी
saṁyatāñjalinī |
संयताञ्जलीनि
saṁyatāñjalīni |
Accusative |
संयताञ्जलि
saṁyatāñjali |
संयताञ्जलिनी
saṁyatāñjalinī |
संयताञ्जलीनि
saṁyatāñjalīni |
Instrumental |
संयताञ्जलिना
saṁyatāñjalinā |
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām |
संयताञ्जलिभिः
saṁyatāñjalibhiḥ |
Dative |
संयताञ्जलिने
saṁyatāñjaline |
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām |
संयताञ्जलिभ्यः
saṁyatāñjalibhyaḥ |
Ablative |
संयताञ्जलिनः
saṁyatāñjalinaḥ |
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām |
संयताञ्जलिभ्यः
saṁyatāñjalibhyaḥ |
Genitive |
संयताञ्जलिनः
saṁyatāñjalinaḥ |
संयताञ्जलिनोः
saṁyatāñjalinoḥ |
संयताञ्जलीनाम्
saṁyatāñjalīnām |
Locative |
संयताञ्जलिनि
saṁyatāñjalini |
संयताञ्जलिनोः
saṁyatāñjalinoḥ |
संयताञ्जलिषु
saṁyatāñjaliṣu |