Sanskrit tools

Sanskrit declension


Declension of संयताहार saṁyatāhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयताहारः saṁyatāhāraḥ
संयताहारौ saṁyatāhārau
संयताहाराः saṁyatāhārāḥ
Vocative संयताहार saṁyatāhāra
संयताहारौ saṁyatāhārau
संयताहाराः saṁyatāhārāḥ
Accusative संयताहारम् saṁyatāhāram
संयताहारौ saṁyatāhārau
संयताहारान् saṁyatāhārān
Instrumental संयताहारेण saṁyatāhāreṇa
संयताहाराभ्याम् saṁyatāhārābhyām
संयताहारैः saṁyatāhāraiḥ
Dative संयताहाराय saṁyatāhārāya
संयताहाराभ्याम् saṁyatāhārābhyām
संयताहारेभ्यः saṁyatāhārebhyaḥ
Ablative संयताहारात् saṁyatāhārāt
संयताहाराभ्याम् saṁyatāhārābhyām
संयताहारेभ्यः saṁyatāhārebhyaḥ
Genitive संयताहारस्य saṁyatāhārasya
संयताहारयोः saṁyatāhārayoḥ
संयताहाराणाम् saṁyatāhārāṇām
Locative संयताहारे saṁyatāhāre
संयताहारयोः saṁyatāhārayoḥ
संयताहारेषु saṁyatāhāreṣu