Sanskrit tools

Sanskrit declension


Declension of संयताहारा saṁyatāhārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयताहारा saṁyatāhārā
संयताहारे saṁyatāhāre
संयताहाराः saṁyatāhārāḥ
Vocative संयताहारे saṁyatāhāre
संयताहारे saṁyatāhāre
संयताहाराः saṁyatāhārāḥ
Accusative संयताहाराम् saṁyatāhārām
संयताहारे saṁyatāhāre
संयताहाराः saṁyatāhārāḥ
Instrumental संयताहारया saṁyatāhārayā
संयताहाराभ्याम् saṁyatāhārābhyām
संयताहाराभिः saṁyatāhārābhiḥ
Dative संयताहारायै saṁyatāhārāyai
संयताहाराभ्याम् saṁyatāhārābhyām
संयताहाराभ्यः saṁyatāhārābhyaḥ
Ablative संयताहारायाः saṁyatāhārāyāḥ
संयताहाराभ्याम् saṁyatāhārābhyām
संयताहाराभ्यः saṁyatāhārābhyaḥ
Genitive संयताहारायाः saṁyatāhārāyāḥ
संयताहारयोः saṁyatāhārayoḥ
संयताहाराणाम् saṁyatāhārāṇām
Locative संयताहारायाम् saṁyatāhārāyām
संयताहारयोः saṁyatāhārayoḥ
संयताहारासु saṁyatāhārāsu