| Singular | Dual | Plural |
Nominative |
संयताहारा
saṁyatāhārā
|
संयताहारे
saṁyatāhāre
|
संयताहाराः
saṁyatāhārāḥ
|
Vocative |
संयताहारे
saṁyatāhāre
|
संयताहारे
saṁyatāhāre
|
संयताहाराः
saṁyatāhārāḥ
|
Accusative |
संयताहाराम्
saṁyatāhārām
|
संयताहारे
saṁyatāhāre
|
संयताहाराः
saṁyatāhārāḥ
|
Instrumental |
संयताहारया
saṁyatāhārayā
|
संयताहाराभ्याम्
saṁyatāhārābhyām
|
संयताहाराभिः
saṁyatāhārābhiḥ
|
Dative |
संयताहारायै
saṁyatāhārāyai
|
संयताहाराभ्याम्
saṁyatāhārābhyām
|
संयताहाराभ्यः
saṁyatāhārābhyaḥ
|
Ablative |
संयताहारायाः
saṁyatāhārāyāḥ
|
संयताहाराभ्याम्
saṁyatāhārābhyām
|
संयताहाराभ्यः
saṁyatāhārābhyaḥ
|
Genitive |
संयताहारायाः
saṁyatāhārāyāḥ
|
संयताहारयोः
saṁyatāhārayoḥ
|
संयताहाराणाम्
saṁyatāhārāṇām
|
Locative |
संयताहारायाम्
saṁyatāhārāyām
|
संयताहारयोः
saṁyatāhārayoḥ
|
संयताहारासु
saṁyatāhārāsu
|