Sanskrit tools

Sanskrit declension


Declension of संयताहार saṁyatāhāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयताहारम् saṁyatāhāram
संयताहारे saṁyatāhāre
संयताहाराणि saṁyatāhārāṇi
Vocative संयताहार saṁyatāhāra
संयताहारे saṁyatāhāre
संयताहाराणि saṁyatāhārāṇi
Accusative संयताहारम् saṁyatāhāram
संयताहारे saṁyatāhāre
संयताहाराणि saṁyatāhārāṇi
Instrumental संयताहारेण saṁyatāhāreṇa
संयताहाराभ्याम् saṁyatāhārābhyām
संयताहारैः saṁyatāhāraiḥ
Dative संयताहाराय saṁyatāhārāya
संयताहाराभ्याम् saṁyatāhārābhyām
संयताहारेभ्यः saṁyatāhārebhyaḥ
Ablative संयताहारात् saṁyatāhārāt
संयताहाराभ्याम् saṁyatāhārābhyām
संयताहारेभ्यः saṁyatāhārebhyaḥ
Genitive संयताहारस्य saṁyatāhārasya
संयताहारयोः saṁyatāhārayoḥ
संयताहाराणाम् saṁyatāhārāṇām
Locative संयताहारे saṁyatāhāre
संयताहारयोः saṁyatāhārayoḥ
संयताहारेषु saṁyatāhāreṣu