| Singular | Dual | Plural |
Nominative |
संयताहारम्
saṁyatāhāram
|
संयताहारे
saṁyatāhāre
|
संयताहाराणि
saṁyatāhārāṇi
|
Vocative |
संयताहार
saṁyatāhāra
|
संयताहारे
saṁyatāhāre
|
संयताहाराणि
saṁyatāhārāṇi
|
Accusative |
संयताहारम्
saṁyatāhāram
|
संयताहारे
saṁyatāhāre
|
संयताहाराणि
saṁyatāhārāṇi
|
Instrumental |
संयताहारेण
saṁyatāhāreṇa
|
संयताहाराभ्याम्
saṁyatāhārābhyām
|
संयताहारैः
saṁyatāhāraiḥ
|
Dative |
संयताहाराय
saṁyatāhārāya
|
संयताहाराभ्याम्
saṁyatāhārābhyām
|
संयताहारेभ्यः
saṁyatāhārebhyaḥ
|
Ablative |
संयताहारात्
saṁyatāhārāt
|
संयताहाराभ्याम्
saṁyatāhārābhyām
|
संयताहारेभ्यः
saṁyatāhārebhyaḥ
|
Genitive |
संयताहारस्य
saṁyatāhārasya
|
संयताहारयोः
saṁyatāhārayoḥ
|
संयताहाराणाम्
saṁyatāhārāṇām
|
Locative |
संयताहारे
saṁyatāhāre
|
संयताहारयोः
saṁyatāhārayoḥ
|
संयताहारेषु
saṁyatāhāreṣu
|