Sanskrit tools

Sanskrit declension


Declension of समाख्यान samākhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाख्यानम् samākhyānam
समाख्याने samākhyāne
समाख्यानानि samākhyānāni
Vocative समाख्यान samākhyāna
समाख्याने samākhyāne
समाख्यानानि samākhyānāni
Accusative समाख्यानम् samākhyānam
समाख्याने samākhyāne
समाख्यानानि samākhyānāni
Instrumental समाख्यानेन samākhyānena
समाख्यानाभ्याम् samākhyānābhyām
समाख्यानैः samākhyānaiḥ
Dative समाख्यानाय samākhyānāya
समाख्यानाभ्याम् samākhyānābhyām
समाख्यानेभ्यः samākhyānebhyaḥ
Ablative समाख्यानात् samākhyānāt
समाख्यानाभ्याम् samākhyānābhyām
समाख्यानेभ्यः samākhyānebhyaḥ
Genitive समाख्यानस्य samākhyānasya
समाख्यानयोः samākhyānayoḥ
समाख्यानानाम् samākhyānānām
Locative समाख्याने samākhyāne
समाख्यानयोः samākhyānayoḥ
समाख्यानेषु samākhyāneṣu