Sanskrit tools

Sanskrit declension


Declension of समाख्याया samākhyāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाख्याया samākhyāyā
समाख्याये samākhyāye
समाख्यायाः samākhyāyāḥ
Vocative समाख्याये samākhyāye
समाख्याये samākhyāye
समाख्यायाः samākhyāyāḥ
Accusative समाख्यायाम् samākhyāyām
समाख्याये samākhyāye
समाख्यायाः samākhyāyāḥ
Instrumental समाख्यायया samākhyāyayā
समाख्यायाभ्याम् samākhyāyābhyām
समाख्यायाभिः samākhyāyābhiḥ
Dative समाख्यायायै samākhyāyāyai
समाख्यायाभ्याम् samākhyāyābhyām
समाख्यायाभ्यः samākhyāyābhyaḥ
Ablative समाख्यायायाः samākhyāyāyāḥ
समाख्यायाभ्याम् samākhyāyābhyām
समाख्यायाभ्यः samākhyāyābhyaḥ
Genitive समाख्यायायाः samākhyāyāyāḥ
समाख्याययोः samākhyāyayoḥ
समाख्यायानाम् samākhyāyānām
Locative समाख्यायायाम् samākhyāyāyām
समाख्याययोः samākhyāyayoḥ
समाख्यायासु samākhyāyāsu