Sanskrit tools

Sanskrit declension


Declension of समाख्याय samākhyāya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाख्यायम् samākhyāyam
समाख्याये samākhyāye
समाख्यायानि samākhyāyāni
Vocative समाख्याय samākhyāya
समाख्याये samākhyāye
समाख्यायानि samākhyāyāni
Accusative समाख्यायम् samākhyāyam
समाख्याये samākhyāye
समाख्यायानि samākhyāyāni
Instrumental समाख्यायेन samākhyāyena
समाख्यायाभ्याम् samākhyāyābhyām
समाख्यायैः samākhyāyaiḥ
Dative समाख्यायाय samākhyāyāya
समाख्यायाभ्याम् samākhyāyābhyām
समाख्यायेभ्यः samākhyāyebhyaḥ
Ablative समाख्यायात् samākhyāyāt
समाख्यायाभ्याम् samākhyāyābhyām
समाख्यायेभ्यः samākhyāyebhyaḥ
Genitive समाख्यायस्य samākhyāyasya
समाख्याययोः samākhyāyayoḥ
समाख्यायानाम् samākhyāyānām
Locative समाख्याये samākhyāye
समाख्याययोः samākhyāyayoḥ
समाख्यायेषु samākhyāyeṣu