Singular | Dual | Plural | |
Nominative |
समागतम्
samāgatam |
समागते
samāgate |
समागतानि
samāgatāni |
Vocative |
समागत
samāgata |
समागते
samāgate |
समागतानि
samāgatāni |
Accusative |
समागतम्
samāgatam |
समागते
samāgate |
समागतानि
samāgatāni |
Instrumental |
समागतेन
samāgatena |
समागताभ्याम्
samāgatābhyām |
समागतैः
samāgataiḥ |
Dative |
समागताय
samāgatāya |
समागताभ्याम्
samāgatābhyām |
समागतेभ्यः
samāgatebhyaḥ |
Ablative |
समागतात्
samāgatāt |
समागताभ्याम्
samāgatābhyām |
समागतेभ्यः
samāgatebhyaḥ |
Genitive |
समागतस्य
samāgatasya |
समागतयोः
samāgatayoḥ |
समागतानाम्
samāgatānām |
Locative |
समागते
samāgate |
समागतयोः
samāgatayoḥ |
समागतेषु
samāgateṣu |