Singular | Dual | Plural | |
Nominative |
समागता
samāgatā |
समागते
samāgate |
समागताः
samāgatāḥ |
Vocative |
समागते
samāgate |
समागते
samāgate |
समागताः
samāgatāḥ |
Accusative |
समागताम्
samāgatām |
समागते
samāgate |
समागताः
samāgatāḥ |
Instrumental |
समागतया
samāgatayā |
समागताभ्याम्
samāgatābhyām |
समागताभिः
samāgatābhiḥ |
Dative |
समागतायै
samāgatāyai |
समागताभ्याम्
samāgatābhyām |
समागताभ्यः
samāgatābhyaḥ |
Ablative |
समागतायाः
samāgatāyāḥ |
समागताभ्याम्
samāgatābhyām |
समागताभ्यः
samāgatābhyaḥ |
Genitive |
समागतायाः
samāgatāyāḥ |
समागतयोः
samāgatayoḥ |
समागतानाम्
samāgatānām |
Locative |
समागतायाम्
samāgatāyām |
समागतयोः
samāgatayoḥ |
समागतासु
samāgatāsu |