Sanskrit tools

Sanskrit declension


Declension of समागता samāgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागता samāgatā
समागते samāgate
समागताः samāgatāḥ
Vocative समागते samāgate
समागते samāgate
समागताः samāgatāḥ
Accusative समागताम् samāgatām
समागते samāgate
समागताः samāgatāḥ
Instrumental समागतया samāgatayā
समागताभ्याम् samāgatābhyām
समागताभिः samāgatābhiḥ
Dative समागतायै samāgatāyai
समागताभ्याम् samāgatābhyām
समागताभ्यः samāgatābhyaḥ
Ablative समागतायाः samāgatāyāḥ
समागताभ्याम् samāgatābhyām
समागताभ्यः samāgatābhyaḥ
Genitive समागतायाः samāgatāyāḥ
समागतयोः samāgatayoḥ
समागतानाम् samāgatānām
Locative समागतायाम् samāgatāyām
समागतयोः samāgatayoḥ
समागतासु samāgatāsu