Sanskrit tools

Sanskrit declension


Declension of समागम samāgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागमः samāgamaḥ
समागमौ samāgamau
समागमाः samāgamāḥ
Vocative समागम samāgama
समागमौ samāgamau
समागमाः samāgamāḥ
Accusative समागमम् samāgamam
समागमौ samāgamau
समागमान् samāgamān
Instrumental समागमेन samāgamena
समागमाभ्याम् samāgamābhyām
समागमैः samāgamaiḥ
Dative समागमाय samāgamāya
समागमाभ्याम् samāgamābhyām
समागमेभ्यः samāgamebhyaḥ
Ablative समागमात् samāgamāt
समागमाभ्याम् samāgamābhyām
समागमेभ्यः samāgamebhyaḥ
Genitive समागमस्य samāgamasya
समागमयोः samāgamayoḥ
समागमानाम् samāgamānām
Locative समागमे samāgame
समागमयोः samāgamayoḥ
समागमेषु samāgameṣu