Singular | Dual | Plural | |
Nominative |
समागमः
samāgamaḥ |
समागमौ
samāgamau |
समागमाः
samāgamāḥ |
Vocative |
समागम
samāgama |
समागमौ
samāgamau |
समागमाः
samāgamāḥ |
Accusative |
समागमम्
samāgamam |
समागमौ
samāgamau |
समागमान्
samāgamān |
Instrumental |
समागमेन
samāgamena |
समागमाभ्याम्
samāgamābhyām |
समागमैः
samāgamaiḥ |
Dative |
समागमाय
samāgamāya |
समागमाभ्याम्
samāgamābhyām |
समागमेभ्यः
samāgamebhyaḥ |
Ablative |
समागमात्
samāgamāt |
समागमाभ्याम्
samāgamābhyām |
समागमेभ्यः
samāgamebhyaḥ |
Genitive |
समागमस्य
samāgamasya |
समागमयोः
samāgamayoḥ |
समागमानाम्
samāgamānām |
Locative |
समागमे
samāgame |
समागमयोः
samāgamayoḥ |
समागमेषु
samāgameṣu |