| Singular | Dual | Plural |
Nominative |
समागममनोरथः
samāgamamanorathaḥ
|
समागममनोरथौ
samāgamamanorathau
|
समागममनोरथाः
samāgamamanorathāḥ
|
Vocative |
समागममनोरथ
samāgamamanoratha
|
समागममनोरथौ
samāgamamanorathau
|
समागममनोरथाः
samāgamamanorathāḥ
|
Accusative |
समागममनोरथम्
samāgamamanoratham
|
समागममनोरथौ
samāgamamanorathau
|
समागममनोरथान्
samāgamamanorathān
|
Instrumental |
समागममनोरथेन
samāgamamanorathena
|
समागममनोरथाभ्याम्
samāgamamanorathābhyām
|
समागममनोरथैः
samāgamamanorathaiḥ
|
Dative |
समागममनोरथाय
samāgamamanorathāya
|
समागममनोरथाभ्याम्
samāgamamanorathābhyām
|
समागममनोरथेभ्यः
samāgamamanorathebhyaḥ
|
Ablative |
समागममनोरथात्
samāgamamanorathāt
|
समागममनोरथाभ्याम्
samāgamamanorathābhyām
|
समागममनोरथेभ्यः
samāgamamanorathebhyaḥ
|
Genitive |
समागममनोरथस्य
samāgamamanorathasya
|
समागममनोरथयोः
samāgamamanorathayoḥ
|
समागममनोरथानाम्
samāgamamanorathānām
|
Locative |
समागममनोरथे
samāgamamanorathe
|
समागममनोरथयोः
samāgamamanorathayoḥ
|
समागममनोरथेषु
samāgamamanoratheṣu
|