Sanskrit tools

Sanskrit declension


Declension of समागलिता samāgalitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागलिता samāgalitā
समागलिते samāgalite
समागलिताः samāgalitāḥ
Vocative समागलिते samāgalite
समागलिते samāgalite
समागलिताः samāgalitāḥ
Accusative समागलिताम् samāgalitām
समागलिते samāgalite
समागलिताः samāgalitāḥ
Instrumental समागलितया samāgalitayā
समागलिताभ्याम् samāgalitābhyām
समागलिताभिः samāgalitābhiḥ
Dative समागलितायै samāgalitāyai
समागलिताभ्याम् samāgalitābhyām
समागलिताभ्यः samāgalitābhyaḥ
Ablative समागलितायाः samāgalitāyāḥ
समागलिताभ्याम् samāgalitābhyām
समागलिताभ्यः samāgalitābhyaḥ
Genitive समागलितायाः samāgalitāyāḥ
समागलितयोः samāgalitayoḥ
समागलितानाम् samāgalitānām
Locative समागलितायाम् samāgalitāyām
समागलितयोः samāgalitayoḥ
समागलितासु samāgalitāsu