| Singular | Dual | Plural |
Nominative |
समागलिता
samāgalitā
|
समागलिते
samāgalite
|
समागलिताः
samāgalitāḥ
|
Vocative |
समागलिते
samāgalite
|
समागलिते
samāgalite
|
समागलिताः
samāgalitāḥ
|
Accusative |
समागलिताम्
samāgalitām
|
समागलिते
samāgalite
|
समागलिताः
samāgalitāḥ
|
Instrumental |
समागलितया
samāgalitayā
|
समागलिताभ्याम्
samāgalitābhyām
|
समागलिताभिः
samāgalitābhiḥ
|
Dative |
समागलितायै
samāgalitāyai
|
समागलिताभ्याम्
samāgalitābhyām
|
समागलिताभ्यः
samāgalitābhyaḥ
|
Ablative |
समागलितायाः
samāgalitāyāḥ
|
समागलिताभ्याम्
samāgalitābhyām
|
समागलिताभ्यः
samāgalitābhyaḥ
|
Genitive |
समागलितायाः
samāgalitāyāḥ
|
समागलितयोः
samāgalitayoḥ
|
समागलितानाम्
samāgalitānām
|
Locative |
समागलितायाम्
samāgalitāyām
|
समागलितयोः
samāgalitayoḥ
|
समागलितासु
samāgalitāsu
|