| Singular | Dual | Plural |
Nominative |
समागलितम्
samāgalitam
|
समागलिते
samāgalite
|
समागलितानि
samāgalitāni
|
Vocative |
समागलित
samāgalita
|
समागलिते
samāgalite
|
समागलितानि
samāgalitāni
|
Accusative |
समागलितम्
samāgalitam
|
समागलिते
samāgalite
|
समागलितानि
samāgalitāni
|
Instrumental |
समागलितेन
samāgalitena
|
समागलिताभ्याम्
samāgalitābhyām
|
समागलितैः
samāgalitaiḥ
|
Dative |
समागलिताय
samāgalitāya
|
समागलिताभ्याम्
samāgalitābhyām
|
समागलितेभ्यः
samāgalitebhyaḥ
|
Ablative |
समागलितात्
samāgalitāt
|
समागलिताभ्याम्
samāgalitābhyām
|
समागलितेभ्यः
samāgalitebhyaḥ
|
Genitive |
समागलितस्य
samāgalitasya
|
समागलितयोः
samāgalitayoḥ
|
समागलितानाम्
samāgalitānām
|
Locative |
समागलिते
samāgalite
|
समागलितयोः
samāgalitayoḥ
|
समागलितेषु
samāgaliteṣu
|