| Singular | Dual | Plural |
| Nominative |
समागाढः
samāgāḍhaḥ
|
समागाढौ
samāgāḍhau
|
समागाढाः
samāgāḍhāḥ
|
| Vocative |
समागाढ
samāgāḍha
|
समागाढौ
samāgāḍhau
|
समागाढाः
samāgāḍhāḥ
|
| Accusative |
समागाढम्
samāgāḍham
|
समागाढौ
samāgāḍhau
|
समागाढान्
samāgāḍhān
|
| Instrumental |
समागाढेन
samāgāḍhena
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढैः
samāgāḍhaiḥ
|
| Dative |
समागाढाय
samāgāḍhāya
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढेभ्यः
samāgāḍhebhyaḥ
|
| Ablative |
समागाढात्
samāgāḍhāt
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढेभ्यः
samāgāḍhebhyaḥ
|
| Genitive |
समागाढस्य
samāgāḍhasya
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढानाम्
samāgāḍhānām
|
| Locative |
समागाढे
samāgāḍhe
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढेषु
samāgāḍheṣu
|