Sanskrit tools

Sanskrit declension


Declension of समागाढ samāgāḍha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागाढः samāgāḍhaḥ
समागाढौ samāgāḍhau
समागाढाः samāgāḍhāḥ
Vocative समागाढ samāgāḍha
समागाढौ samāgāḍhau
समागाढाः samāgāḍhāḥ
Accusative समागाढम् samāgāḍham
समागाढौ samāgāḍhau
समागाढान् samāgāḍhān
Instrumental समागाढेन samāgāḍhena
समागाढाभ्याम् samāgāḍhābhyām
समागाढैः samāgāḍhaiḥ
Dative समागाढाय samāgāḍhāya
समागाढाभ्याम् samāgāḍhābhyām
समागाढेभ्यः samāgāḍhebhyaḥ
Ablative समागाढात् samāgāḍhāt
समागाढाभ्याम् samāgāḍhābhyām
समागाढेभ्यः samāgāḍhebhyaḥ
Genitive समागाढस्य samāgāḍhasya
समागाढयोः samāgāḍhayoḥ
समागाढानाम् samāgāḍhānām
Locative समागाढे samāgāḍhe
समागाढयोः samāgāḍhayoḥ
समागाढेषु samāgāḍheṣu