| Singular | Dual | Plural |
Nominative |
समागाढः
samāgāḍhaḥ
|
समागाढौ
samāgāḍhau
|
समागाढाः
samāgāḍhāḥ
|
Vocative |
समागाढ
samāgāḍha
|
समागाढौ
samāgāḍhau
|
समागाढाः
samāgāḍhāḥ
|
Accusative |
समागाढम्
samāgāḍham
|
समागाढौ
samāgāḍhau
|
समागाढान्
samāgāḍhān
|
Instrumental |
समागाढेन
samāgāḍhena
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढैः
samāgāḍhaiḥ
|
Dative |
समागाढाय
samāgāḍhāya
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढेभ्यः
samāgāḍhebhyaḥ
|
Ablative |
समागाढात्
samāgāḍhāt
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढेभ्यः
samāgāḍhebhyaḥ
|
Genitive |
समागाढस्य
samāgāḍhasya
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढानाम्
samāgāḍhānām
|
Locative |
समागाढे
samāgāḍhe
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढेषु
samāgāḍheṣu
|