Sanskrit tools

Sanskrit declension


Declension of समाचर samācara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचरः samācaraḥ
समाचरौ samācarau
समाचराः samācarāḥ
Vocative समाचर samācara
समाचरौ samācarau
समाचराः samācarāḥ
Accusative समाचरम् samācaram
समाचरौ samācarau
समाचरान् samācarān
Instrumental समाचरेण samācareṇa
समाचराभ्याम् samācarābhyām
समाचरैः samācaraiḥ
Dative समाचराय samācarāya
समाचराभ्याम् samācarābhyām
समाचरेभ्यः samācarebhyaḥ
Ablative समाचरात् samācarāt
समाचराभ्याम् samācarābhyām
समाचरेभ्यः samācarebhyaḥ
Genitive समाचरस्य samācarasya
समाचरयोः samācarayoḥ
समाचराणाम् samācarāṇām
Locative समाचरे samācare
समाचरयोः samācarayoḥ
समाचरेषु samācareṣu