Singular | Dual | Plural | |
Nominative |
समाचरः
samācaraḥ |
समाचरौ
samācarau |
समाचराः
samācarāḥ |
Vocative |
समाचर
samācara |
समाचरौ
samācarau |
समाचराः
samācarāḥ |
Accusative |
समाचरम्
samācaram |
समाचरौ
samācarau |
समाचरान्
samācarān |
Instrumental |
समाचरेण
samācareṇa |
समाचराभ्याम्
samācarābhyām |
समाचरैः
samācaraiḥ |
Dative |
समाचराय
samācarāya |
समाचराभ्याम्
samācarābhyām |
समाचरेभ्यः
samācarebhyaḥ |
Ablative |
समाचरात्
samācarāt |
समाचराभ्याम्
samācarābhyām |
समाचरेभ्यः
samācarebhyaḥ |
Genitive |
समाचरस्य
samācarasya |
समाचरयोः
samācarayoḥ |
समाचराणाम्
samācarāṇām |
Locative |
समाचरे
samācare |
समाचरयोः
samācarayoḥ |
समाचरेषु
samācareṣu |