Sanskrit tools

Sanskrit declension


Declension of समाचरा samācarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचरा samācarā
समाचरे samācare
समाचराः samācarāḥ
Vocative समाचरे samācare
समाचरे samācare
समाचराः samācarāḥ
Accusative समाचराम् samācarām
समाचरे samācare
समाचराः samācarāḥ
Instrumental समाचरया samācarayā
समाचराभ्याम् samācarābhyām
समाचराभिः samācarābhiḥ
Dative समाचरायै samācarāyai
समाचराभ्याम् samācarābhyām
समाचराभ्यः samācarābhyaḥ
Ablative समाचरायाः samācarāyāḥ
समाचराभ्याम् samācarābhyām
समाचराभ्यः samācarābhyaḥ
Genitive समाचरायाः samācarāyāḥ
समाचरयोः samācarayoḥ
समाचराणाम् samācarāṇām
Locative समाचरायाम् samācarāyām
समाचरयोः samācarayoḥ
समाचरासु samācarāsu