| Singular | Dual | Plural |
Nominative |
समाचरणीयः
samācaraṇīyaḥ
|
समाचरणीयौ
samācaraṇīyau
|
समाचरणीयाः
samācaraṇīyāḥ
|
Vocative |
समाचरणीय
samācaraṇīya
|
समाचरणीयौ
samācaraṇīyau
|
समाचरणीयाः
samācaraṇīyāḥ
|
Accusative |
समाचरणीयम्
samācaraṇīyam
|
समाचरणीयौ
samācaraṇīyau
|
समाचरणीयान्
samācaraṇīyān
|
Instrumental |
समाचरणीयेन
samācaraṇīyena
|
समाचरणीयाभ्याम्
samācaraṇīyābhyām
|
समाचरणीयैः
samācaraṇīyaiḥ
|
Dative |
समाचरणीयाय
samācaraṇīyāya
|
समाचरणीयाभ्याम्
samācaraṇīyābhyām
|
समाचरणीयेभ्यः
samācaraṇīyebhyaḥ
|
Ablative |
समाचरणीयात्
samācaraṇīyāt
|
समाचरणीयाभ्याम्
samācaraṇīyābhyām
|
समाचरणीयेभ्यः
samācaraṇīyebhyaḥ
|
Genitive |
समाचरणीयस्य
samācaraṇīyasya
|
समाचरणीययोः
samācaraṇīyayoḥ
|
समाचरणीयानाम्
samācaraṇīyānām
|
Locative |
समाचरणीये
samācaraṇīye
|
समाचरणीययोः
samācaraṇīyayoḥ
|
समाचरणीयेषु
samācaraṇīyeṣu
|