| Singular | Dual | Plural |
| Nominative |
समाचरणीयम्
samācaraṇīyam
|
समाचरणीये
samācaraṇīye
|
समाचरणीयानि
samācaraṇīyāni
|
| Vocative |
समाचरणीय
samācaraṇīya
|
समाचरणीये
samācaraṇīye
|
समाचरणीयानि
samācaraṇīyāni
|
| Accusative |
समाचरणीयम्
samācaraṇīyam
|
समाचरणीये
samācaraṇīye
|
समाचरणीयानि
samācaraṇīyāni
|
| Instrumental |
समाचरणीयेन
samācaraṇīyena
|
समाचरणीयाभ्याम्
samācaraṇīyābhyām
|
समाचरणीयैः
samācaraṇīyaiḥ
|
| Dative |
समाचरणीयाय
samācaraṇīyāya
|
समाचरणीयाभ्याम्
samācaraṇīyābhyām
|
समाचरणीयेभ्यः
samācaraṇīyebhyaḥ
|
| Ablative |
समाचरणीयात्
samācaraṇīyāt
|
समाचरणीयाभ्याम्
samācaraṇīyābhyām
|
समाचरणीयेभ्यः
samācaraṇīyebhyaḥ
|
| Genitive |
समाचरणीयस्य
samācaraṇīyasya
|
समाचरणीययोः
samācaraṇīyayoḥ
|
समाचरणीयानाम्
samācaraṇīyānām
|
| Locative |
समाचरणीये
samācaraṇīye
|
समाचरणीययोः
samācaraṇīyayoḥ
|
समाचरणीयेषु
samācaraṇīyeṣu
|